A 974-6 Dakṣiṇakālīkavaca

Manuscript culture infobox

Filmed in: A 974/6
Title: Dakṣiṇakālīkavaca
Dimensions: 18.8 x 9 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/7344
Remarks:

Reel No. A 974/6

Inventory No. 15711

Title Dakṣiṇakālikavaca

Remarks According to the colophon, extracted from Hāhārāvatantra

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 18.8 x 9.0 cm

Binding Hole(s)

Folios 6

Lines per Folio 6

Foliation figures in the middle right hand margin on the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/7344

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ


śrīkālikāyai namaḥ


parāpara pareśāna mahādeva jagatpate

tvatpraśā(!)dāt śrutaṃ sarvaṃ kālikāpūjanaṃ mahat 1


nyāsajālaṃ mantrajālaṃ prayogaṃ śavaśādhanaṃ

prāṇeśa kin tu kavacaṃ sūcitaṃ na kathaṃ tvayā 2


tat kim apy agopyante prāyaśaḥ parameśvara

brahmāṇḍagolake kiṃcid īdṛśaṃ na hi vidyate 3 (fol. 1v1–5)


End

gadyapadmātmikā vāṇī bhave gaṃgā pravāhayet

kamalā niścalā tasya grahe svajanavallabhaḥ 34


indro [ʼ]pi dāsatāṃ yānti(!) satyaṃ satyaṃ na saṃśayaḥ

ṣaṭkarmasiddhir bhavati kavacasya prasādataḥ 35


sa yonicandanāṣṭagandhasaṃpeṣyamātrataḥ

bhurja(!) saṃlikhya kavacaṃ dhāraye[d] dakṣiṇe bhuje 36


sarvaiśvaryyayuto bhutvā bhaved bhuvanādhipaḥ

yaṃ yaṃ kāma[ṃ] hṛdi dhyātvā kavacaṃ devi dhārayet 37


taṃ taṃ kāṃam avāpnoti īśvarasya vaco yathā

ayutaṃ kavacaṃ devi śaratkāla(!) mahāniśi

paṭhanīyaṃ prayatnena caturvargaphalāptaye 38


ajñātvā kavacaṃ yas tu kālīpūjāṃ kariṣyati

pratijñātaṃ mahādevi sa me badhyo bhaviṣyati (fol. 5v1–*6r5)


Colophon

ī(!)ti śrīhāhārāvatantre śrīdakṣiṇakālikavacaṃ samāptam (fol.*5r1–6)


Microfilm Details

Reel No. A 974/6

Date of Filming 31-12-1984

Exposures 8

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 09-07-2012

Bibliography