A 974-6 Dakṣiṇakālīkavaca
Manuscript culture infobox
Filmed in: A 974/6
Title: Dakṣiṇakālīkavaca
Dimensions: 18.8 x 9 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/7344
Remarks:
Reel No. A 974/6
Inventory No. 15711
Title Dakṣiṇakālikavaca
Remarks According to the colophon, extracted from Hāhārāvatantra
Author
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 18.8 x 9.0 cm
Binding Hole(s)
Folios 6
Lines per Folio 6
Foliation figures in the middle right hand margin on the verso
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 5/7344
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ
śrīkālikāyai namaḥ
parāpara pareśāna mahādeva jagatpate
tvatpraśā(!)dāt śrutaṃ sarvaṃ kālikāpūjanaṃ mahat 1
nyāsajālaṃ mantrajālaṃ prayogaṃ śavaśādhanaṃ
prāṇeśa kin tu kavacaṃ sūcitaṃ na kathaṃ tvayā 2
tat kim apy agopyante prāyaśaḥ parameśvara
brahmāṇḍagolake kiṃcid īdṛśaṃ na hi vidyate 3 (fol. 1v1–5)
End
gadyapadmātmikā vāṇī bhave gaṃgā pravāhayet
kamalā niścalā tasya grahe svajanavallabhaḥ 34
indro [ʼ]pi dāsatāṃ yānti(!) satyaṃ satyaṃ na saṃśayaḥ
ṣaṭkarmasiddhir bhavati kavacasya prasādataḥ 35
sa yonicandanāṣṭagandhasaṃpeṣyamātrataḥ
bhurja(!) saṃlikhya kavacaṃ dhāraye[d] dakṣiṇe bhuje 36
sarvaiśvaryyayuto bhutvā bhaved bhuvanādhipaḥ
yaṃ yaṃ kāma[ṃ] hṛdi dhyātvā kavacaṃ devi dhārayet 37
taṃ taṃ kāṃam avāpnoti īśvarasya vaco yathā
ayutaṃ kavacaṃ devi śaratkāla(!) mahāniśi
paṭhanīyaṃ prayatnena caturvargaphalāptaye 38
ajñātvā kavacaṃ yas tu kālīpūjāṃ kariṣyati
pratijñātaṃ mahādevi sa me badhyo bhaviṣyati (fol. 5v1–*6r5)
Colophon
ī(!)ti śrīhāhārāvatantre śrīdakṣiṇakālikavacaṃ samāptam (fol.*5r1–6)
Microfilm Details
Reel No. A 974/6
Date of Filming 31-12-1984
Exposures 8
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by AP
Date 09-07-2012
Bibliography